에 게시:2021년
플레이:0번
지속:21:15
플레이
정지시키다
가사
心无罣碍 (梵文唱诵-轻快版) - 黄慧音
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
Arya avalokiteshvaro
Bodhisattvo gambhiram prajnaparamitacharyam charamano
Vyavalokayati sma
Pancha skandhas tams cha sva bhava shunyam
Pasyati sma
Iha sariputra
Rupam shunyata
Shunyataiva rupam
Rupan na prithak shunyata
Shunyataya na prithag rupam
Yad rupam sa shunyata
Ya shunyata sa rupam
Evam eva
Vedana samjna samskara
Vijnanam
Iha sariputra
Sarva dharmah shunyata laksana
Anutpanna aniruddha
Amala aviamala
Anuna aparipurnah
Tasmaj chariputra
Shunyatayam
Na rupam
Na vedana
Na samjna
Na samskarah
Na vijnanam
Na chaksuh shrotra ghrana jihva kaya manamsi
Na rupa shabda gandha rasa sprastavaya dharmah
Na chaksur dhatur yavan
Na manovjnana dhatuh
Na avidya
Na avidya kshayo yavan
Na jara maranam
Na jara marana kshayo
Na duhkha samudaya nirodha marga
Na jnanam
Na praptir
Na apraptih
Tasmaj chariputra
Apraptitvad bodhisattvasya
Prajnaparamitam asritya
Viharaty achittavaranah
Chittavarana nastitvad atrastro
Viparyasa atikranto
Nishtha nirvana praptah
Tryadhva vyavasthitah
Sarva buddhah
Prajnaparamitam asritya anuttaram
Samyaksambodhim abhisambuddhah
Tasmaj jnatavyam
Prajnaparamita maha mantro
Maha vidya mantro
Anuttara mantro
Samasama mantrah
Sarva duhkha prasamanah
Satyam amithyatvat
Prajnaparamitayam ukto mantrah
Tadyatha
Gate gate
Para gate
Para sam gate
Bodhi svaha
lrc 가사
[ti:心无罣碍 (梵文唱诵-轻快版)]
[ar:黄慧音]
[al:心无罣碍 梵音心经]
[by:]
[offset:0]
[00:00.00]心无罣碍 (梵文唱诵-轻快版) - 黄慧音
[00:52.80]Arya avalokiteshvaro
[00:56.11]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[01:03.54]Vyavalokayati sma
[01:06.95]
[01:07.50]Pancha skandhas tams cha sva bhava shunyam
[01:13.26]Pasyati sma
[01:14.92]Iha sariputra
[01:16.39]Rupam shunyata
[01:18.66]Shunyataiva rupam
[01:22.11]
[01:22.66]Rupan na prithak shunyata
[01:26.13]Shunyataya na prithag rupam
[01:29.98]Yad rupam sa shunyata
[01:33.02]Ya shunyata sa rupam
[01:36.54]Evam eva
[01:38.51]Vedana samjna samskara
[01:42.24]Vijnanam
[01:44.12]Iha sariputra
[01:46.10]Sarva dharmah shunyata laksana
[01:50.71]Anutpanna aniruddha
[01:54.32]Amala aviamala
[01:56.66]Anuna aparipurnah
[01:58.86]
[02:00.28]Tasmaj chariputra
[02:02.10]Shunyatayam
[02:03.63]Na rupam
[02:05.06]Na vedana
[02:06.54]Na samjna
[02:08.68]Na samskarah
[02:10.54]Na vijnanam
[02:13.44]Na chaksuh shrotra ghrana jihva kaya manamsi
[02:18.11]Na rupa shabda gandha rasa sprastavaya dharmah
[02:24.17]Na chaksur dhatur yavan
[02:27.22]Na manovjnana dhatuh
[02:31.20]Na avidya
[02:33.56]Na avidya kshayo yavan
[02:35.80]Na jara maranam
[02:37.75]Na jara marana kshayo
[02:40.59]Na duhkha samudaya nirodha marga
[02:45.34]Na jnanam
[02:46.37]Na praptir
[02:47.00]Na apraptih
[02:48.07]Tasmaj chariputra
[02:49.99]Apraptitvad bodhisattvasya
[02:52.89]Prajnaparamitam asritya
[02:55.54]Viharaty achittavaranah
[02:58.32]Chittavarana nastitvad atrastro
[03:02.71]
[03:03.22]Viparyasa atikranto
[03:06.85]Nishtha nirvana praptah
[03:09.74]Tryadhva vyavasthitah
[03:12.83]Sarva buddhah
[03:14.08]
[03:14.66]Prajnaparamitam asritya anuttaram
[03:17.72]Samyaksambodhim abhisambuddhah
[03:23.84]Tasmaj jnatavyam
[03:26.39]Prajnaparamita maha mantro
[03:30.12]Maha vidya mantro
[03:32.01]Anuttara mantro
[03:33.82]Samasama mantrah
[03:37.36]
[03:37.86]Sarva duhkha prasamanah
[03:41.20]Satyam amithyatvat
[03:44.92]
[03:45.45]Prajnaparamitayam ukto mantrah
[03:49.02]Tadyatha
[03:51.12]Gate gate
[03:51.91]Para gate
[03:52.68]Para sam gate
[03:54.60]Bodhi svaha
[03:58.67]
[04:57.12]Arya avalokiteshvaro
[05:00.22]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[05:07.88]Vyavalokayati sma
[05:11.74]Pancha skandhas tams cha sva bhava shunyam
[05:17.29]Pasyati sma
[05:19.18]Iha sariputra
[05:21.21]Rupam shunyata
[05:23.41]Shunyataiva rupam
[05:26.44]
[05:26.98]Rupan na prithak shunyata
[05:29.32]
[05:30.03]Shunyataya na prithag rupam
[05:34.14]Yad rupam sa shunyata
[05:37.25]Ya shunyata sa rupam
[05:40.87]Evam eva
[05:42.58]Vedana samjna samskara
[05:46.37]Vijnanam
[05:48.36]Iha sariputra
[05:50.26]Sarva dharmah shunyata laksana
[05:54.75]Anutpanna aniruddha
[05:58.68]Amala aviamala
[06:00.75]Anuna aparipurnah
[06:03.14]
[06:04.53]Tasmaj chariputra
[06:06.25]Shunyatayam
[06:08.04]Na rupam
[06:08.92]
[06:09.60]Na vedana
[06:10.87]Na samjna
[06:12.83]Na samskarah
[06:14.42]Na vijnanam
[06:17.18]
[06:17.69]Na chaksuh shrotra ghrana jihva kaya manamsi
[06:23.08]Na rupa shabda gandha rasa sprastavaya dharmah
[06:28.84]Na chaksur dhatur yavan
[06:31.54]Na manovjnana dhatuh
[06:35.49]Na avidya
[06:37.30]Na avidya kshayo yavan
[06:39.99]Na jara maranam
[06:42.23]Na jara marana kshayo
[06:44.95]Na duhkha samudaya nirodha marga
[06:49.16]
[06:49.68]Na jnanam
[06:50.91]Na praptir
[06:51.45]Na apraptih
[06:53.12]Tasmaj chariputra
[06:56.29]Apraptitvad bodhisattvasya
[06:58.59]Prajnaparamitam asritya
[06:59.89]Viharaty achittavaranah
[07:02.53]Chittavarana nastitvad atrastro
[07:07.46]Viparyasa atikranto
[07:11.04]Nishtha nirvana praptah
[07:13.92]Tryadhva vyavasthitah
[07:16.54]Sarva buddhah
[07:18.85]Prajnaparamitam asritya anuttaram
[07:22.40]Samyaksambodhim abhisambuddhah
[07:28.06]Tasmaj jnatavyam
[07:30.94]Prajnaparamita maha mantro
[07:34.52]Maha vidya mantro
[07:36.37]Anuttara mantro
[07:38.22]Samasama mantrah
[07:41.58]
[07:42.13]Sarva duhkha prasamanah
[07:45.75]Satyam amithyatvat
[07:49.31]
[07:49.88]Prajnaparamitayam ukto mantrah
[07:53.29]Tadyatha
[07:55.14]Gate gate
[07:56.14]Para gate
[07:57.05]Para sam gate
[07:58.50]
[07:59.02]Bodhi svaha
[08:03.28]
[09:01.45]Arya avalokiteshvaro
[09:04.67]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[09:12.12]Vyavalokayati sma
[09:16.04]Pancha skandhas tams cha sva bhava shunyam
[09:21.99]Pasyati sma
[09:23.41]Iha sariputra
[09:25.55]Rupam shunyata
[09:27.09]Shunyataiva rupam
[09:29.43]
[09:31.25]Rupan na prithak shunyata
[09:34.20]Shunyataya na prithag rupam
[09:38.37]Yad rupam sa shunyata
[09:41.50]Ya shunyata sa rupam
[09:45.26]Evam eva
[09:46.94]Vedana samjna samskara
[09:51.09]Vijnanam
[09:52.71]Iha sariputra
[09:54.72]Sarva dharmah shunyata laksana
[09:59.30]Anutpanna aniruddha
[10:02.98]Amala aviamala
[10:05.57]Anuna aparipurnah
[10:07.37]
[10:08.81]Tasmaj chariputra
[10:10.64]Shunyatayam
[10:12.45]Na rupam
[10:13.94]Na vedana
[10:15.19]Na samjna
[10:17.49]Na samskarah
[10:18.87]Na vijnanam
[10:21.08]
[10:22.10]Na chaksuh shrotra ghrana jihva kaya manamsi
[10:27.37]Na rupa shabda gandha rasa sprastavaya dharmah
[10:33.02]Na chaksur dhatur yavan
[10:35.85]Na manovjnana dhatuh
[10:39.64]Na avidya
[10:41.73]Na avidya kshayo yavan
[10:44.25]Na jara maranam
[10:46.34]Na jara marana kshayo
[10:48.93]Na duhkha samudaya nirodha marga
[10:53.37]
[10:53.97]Na jnanam
[10:54.76]Na praptir
[10:55.54]Na apraptih
[10:57.38]Tasmaj chariputra
[10:59.48]Apraptitvad bodhisattvasya
[11:01.38]Prajnaparamitam asritya
[11:03.51]Viharaty achittavaranah
[11:07.15]Chittavarana nastitvad atrastro
[11:11.23]
[11:11.89]Viparyasa atikranto
[11:15.28]Nishtha nirvana praptah
[11:18.06]Tryadhva vyavasthitah
[11:20.62]
[11:21.37]Sarva buddhah
[11:23.63]Prajnaparamitam asritya anuttaram
[11:25.89]Samyaksambodhim abhisambuddhah
[11:32.39]Tasmaj jnatavyam
[11:35.17]Prajnaparamita maha mantro
[11:38.93]Maha vidya mantro
[11:40.68]Anuttara mantro
[11:42.61]Samasama mantrah
[11:46.40]Sarva duhkha prasamanah
[11:50.02]Satyam amithyatvat
[11:53.34]
[11:54.20]Prajnaparamitayam ukto mantrah
[11:57.61]Tadyatha
[11:59.65]Gate gate
[12:00.50]Para gate
[12:01.39]Para sam gate
[12:03.13]Bodhi svaha
[12:07.35]
[13:05.68]Arya avalokiteshvaro
[13:08.84]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[13:16.59]Vyavalokayati sma
[13:20.24]Pancha skandhas tams cha sva bhava shunyam
[13:26.06]Pasyati sma
[13:27.84]Iha sariputra
[13:30.04]Rupam shunyata
[13:32.06]Shunyataiva rupam
[13:35.11]
[13:35.66]Rupan na prithak shunyata
[13:38.60]Shunyataya na prithag rupam
[13:42.75]Yad rupam sa shunyata
[13:45.81]Ya shunyata sa rupam
[13:49.38]Evam eva
[13:51.12]Vedana samjna samskara
[13:55.06]Vijnanam
[13:57.06]Iha sariputra
[13:59.10]Sarva dharmah shunyata laksana
[14:03.62]Anutpanna aniruddha
[14:07.22]Amala aviamala
[14:09.42]Anuna aparipurnah
[14:12.66]
[14:13.17]Tasmaj chariputra
[14:14.95]Shunyatayam
[14:16.48]Na rupam
[14:18.11]Na vedana
[14:19.47]Na samjna
[14:21.45]Na samskarah
[14:23.21]Na vijnanam
[14:26.30]Na chaksuh shrotra ghrana jihva kaya manamsi
[14:31.62]Na rupa shabda gandha rasa sprastavaya dharmah
[14:37.45]Na chaksur dhatur yavan
[14:40.17]Na manovjnana dhatuh
[14:43.83]Na avidya
[14:44.75]
[14:45.57]Na avidya kshayo yavan
[14:48.58]Na jara maranam
[14:50.78]Na jara marana kshayo
[14:53.45]Na duhkha samudaya nirodha marga
[14:58.26]Na jnanam
[14:59.51]Na praptir
[15:00.04]Na apraptih
[15:01.21]Tasmaj chariputra
[15:03.00]Apraptitvad bodhisattvasya
[15:05.94]Prajnaparamitam asritya
[15:08.54]Viharaty achittavaranah
[15:11.20]Chittavarana nastitvad atrastro
[15:14.95]
[15:15.91]Viparyasa atikranto
[15:19.54]Nishtha nirvana praptah
[15:23.01]Tryadhva vyavasthitah
[15:25.47]Sarva buddhah
[15:27.05]
[15:27.67]Prajnaparamitam asritya anuttaram
[15:30.88]Samyaksambodhim abhisambuddhah
[15:36.83]Tasmaj jnatavyam
[15:38.68]
[15:39.34]Prajnaparamita maha mantro
[15:43.10]Maha vidya mantro
[15:44.85]Anuttara mantro
[15:46.76]Samasama mantrah
[15:50.71]Sarva duhkha prasamanah
[15:53.65]
[15:54.36]Satyam amithyatvat
[15:56.98]
[15:58.32]Prajnaparamitayam ukto mantrah
[16:01.82]Tadyatha
[16:03.43]Gate gate
[16:04.69]Para gate
[16:05.55]Para sam gate
[16:07.59]Bodhi svaha
[16:11.69]
[17:09.95]Arya avalokiteshvaro
[17:13.32]Bodhisattvo gambhiram prajnaparamitacharyam charamano
[17:19.67]
[17:20.31]Vyavalokayati sma
[17:24.57]Pancha skandhas tams cha sva bhava shunyam
[17:30.44]Pasyati sma
[17:32.10]Iha sariputra
[17:34.17]Rupam shunyata
[17:36.01]Shunyataiva rupam
[17:39.35]
[17:39.88]Rupan na prithak shunyata
[17:42.69]Shunyataya na prithag rupam
[17:47.03]Yad rupam sa shunyata
[17:50.03]Ya shunyata sa rupam
[17:53.62]Evam eva
[17:55.53]Vedana samjna samskara
[17:59.43]Vijnanam
[18:01.23]Iha sariputra
[18:03.23]Sarva dharmah shunyata laksana
[18:07.86]Anutpanna aniruddha
[18:11.51]Amala aviamala
[18:13.65]Anuna aparipurnah
[18:16.00]
[18:17.47]Tasmaj chariputra
[18:19.19]Shunyatayam
[18:20.80]Na rupam
[18:22.59]Na vedana
[18:23.77]Na samjna
[18:25.93]Na samskarah
[18:27.49]Na vijnanam
[18:30.08]
[18:30.64]Na chaksuh shrotra ghrana jihva kaya manamsi
[18:36.01]Na rupa shabda gandha rasa sprastavaya dharmah
[18:41.68]Na chaksur dhatur yavan
[18:44.41]Na manovjnana dhatuh
[18:48.39]Na avidya
[18:50.81]Na avidya kshayo yavan
[18:53.04]Na jara maranam
[18:55.19]Na jara marana kshayo
[18:57.74]Na duhkha samudaya nirodha marga
[19:02.07]
[19:02.58]Na jnanam
[19:03.55]Na praptir
[19:04.54]Na apraptih
[19:05.61]Tasmaj chariputra
[19:08.64]Apraptitvad bodhisattvasya
[19:11.55]Prajnaparamitam asritya
[19:12.81]Viharaty achittavaranah
[19:15.47]Chittavarana nastitvad atrastro
[19:20.29]Viparyasa atikranto
[19:23.74]Nishtha nirvana praptah
[19:26.62]Tryadhva vyavasthitah
[19:29.28]Sarva buddhah
[19:31.86]Prajnaparamitam asritya anuttaram
[19:35.44]Samyaksambodhim abhisambuddhah
[19:41.03]Tasmaj jnatavyam
[19:43.80]Prajnaparamita maha mantro
[19:47.38]Maha vidya mantro
[19:49.35]Anuttara mantro
[19:51.30]Samasama mantrah
[19:53.80]
[19:55.02]Sarva duhkha prasamanah
[19:58.76]Satyam amithyatvat
[20:02.08]
[20:02.75]Prajnaparamitayam ukto mantrah
[20:06.19]Tadyatha
[20:08.38]Gate gate
[20:09.12]Para gate
[20:10.08]Para sam gate
[20:12.13]Bodhi svaha
재생 목록 삭제
删除歌圈
다음 플레이
새 재생 목록에 추가
위챗
QQ 친구
QQ 공간
Facebook
Twitter
홈 화면에 토렌트 음악 추가
中文简体 中文繁体 English 한국어
关闭